Original

रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम् ।रजः संध्याभ्रकपिलं दिवाकरपथं ययौ ॥ ४० ॥

Segmented

रथ-नेमि-समुद्भूतम् निःश्वासैः च अपि दन्तिनाम् रजः संध्या-अभ्र-कपिलम् दिवाकर-पथम् ययौ

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
समुद्भूतम् समुद्भू pos=va,g=n,c=1,n=s,f=part
निःश्वासैः निःश्वास pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
दन्तिनाम् दन्तिन् pos=n,g=m,c=6,n=p
रजः रजस् pos=n,g=n,c=1,n=s
संध्या संध्या pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
कपिलम् कपिल pos=a,g=n,c=1,n=s
दिवाकर दिवाकर pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit