Original

यं यं हि समरे योधं प्रपश्यामि विशां पते ।स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत ॥ ४ ॥

Segmented

यम् यम् हि समरे योधम् प्रपश्यामि विशाम् पते स स बाणैः चितः ऽभूद् वै पुत्रेण तव भारत

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
हि हि pos=i
समरे समर pos=n,g=n,c=7,n=s
योधम् योध pos=n,g=m,c=2,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
चितः चि pos=va,g=m,c=1,n=s,f=part
ऽभूद् भू pos=v,p=3,n=s,l=lun
वै वै pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s