Original

तेषां शस्त्रसमुद्भूतं रजस्तीव्रमदृश्यत ।प्रवातेनोद्धतं राजन्धावद्भिश्चाश्वसादिभिः ॥ ३९ ॥

Segmented

तेषाम् शस्त्र-समुद्भूतम् रजः तीव्रम् अदृश्यत प्रवातेन उद्धतम् राजन् धावद्भिः च अश्व-सादिन्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
शस्त्र शस्त्र pos=n,comp=y
समुद्भूतम् समुद्भू pos=va,g=n,c=1,n=s,f=part
रजः रजस् pos=n,g=n,c=1,n=s
तीव्रम् तीव्र pos=a,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
प्रवातेन प्रवात pos=n,g=n,c=3,n=s
उद्धतम् उद्धन् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
धावद्भिः धाव् pos=va,g=m,c=3,n=p,f=part
pos=i
अश्व अश्व pos=n,comp=y
सादिन् सादिन् pos=n,g=m,c=3,n=p