Original

ते समासाद्य समरे परस्परमरिंदमाः ।विव्यधुश्चैव जघ्नुश्च समासाद्य महाहवे ॥ ३८ ॥

Segmented

ते समासाद्य समरे परस्परम् अरिंदमाः विव्यधुः च एव जघ्नुः च समासाद्य महा-आहवे

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
समरे समर pos=n,g=n,c=7,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p
विव्यधुः व्यध् pos=v,p=3,n=p,l=lit
pos=i
एव एव pos=i
जघ्नुः हन् pos=v,p=3,n=p,l=lit
pos=i
समासाद्य समासादय् pos=vi
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s