Original

गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबलान् ।विव्याध बहुभिः शूरः शरैः संनतपर्वभिः ॥ ३२ ॥

Segmented

गौतमः तु रणे क्रुद्धो द्रौपदेयान् महा-बलान् विव्याध बहुभिः शूरः शरैः संनत-पर्वभिः

Analysis

Word Lemma Parse
गौतमः गौतम pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
बहुभिः बहु pos=a,g=m,c=3,n=p
शूरः शूर pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p