Original

तयोर्युद्धं महच्चासीत्संग्रामे भरतर्षभ ।प्रभिन्नयोर्यथा सक्तं मत्तयोर्वरहस्तिनोः ॥ ३१ ॥

Segmented

तयोः युद्धम् महत् च आसीत् संग्रामे भरत-ऋषभ प्रभिन्नयोः यथा सक्तम् मत्तयोः वर-हस्तिन्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
युद्धम् युद्ध pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रभिन्नयोः प्रभिद् pos=va,g=m,c=7,n=d,f=part
यथा यथा pos=i
सक्तम् सञ्ज् pos=va,g=n,c=1,n=s,f=part
मत्तयोः मद् pos=va,g=m,c=6,n=d,f=part
वर वर pos=a,comp=y
हस्तिन् हस्तिन् pos=n,g=m,c=6,n=d