Original

धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम् ।राजानं योधयामास पश्यतां सर्वधन्विनाम् ॥ ३० ॥

Segmented

धृष्टद्युम्नो ऽपि समरे प्रगृह्य परम-आयुधम् राजानम् योधयामास पश्यताम् सर्व-धन्विनाम्

Analysis

Word Lemma Parse
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
प्रगृह्य प्रग्रह् pos=vi
परम परम pos=a,comp=y
आयुधम् आयुध pos=n,g=n,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p