Original

न च सोऽस्ति पुमान्कश्चित्पाण्डवानां महाहवे ।हयो गजो रथो वापि योऽस्य बाणैरविक्षतः ॥ ३ ॥

Segmented

न च सो ऽस्ति पुमान् कश्चित् पाण्डवानाम् महा-आहवे हयो गजो रथो वा अपि यो ऽस्य बाणैः अविक्षतः

Analysis

Word Lemma Parse
pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
हयो हय pos=n,g=m,c=1,n=s
गजो गज pos=n,g=m,c=1,n=s
रथो रथ pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
बाणैः बाण pos=n,g=m,c=3,n=p
अविक्षतः अविक्षत pos=a,g=m,c=1,n=s