Original

दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे ।अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः ॥ २९ ॥

Segmented

दुर्योधनो धनुः छित्त्वा धृष्टद्युम्नस्य संयुगे अथ एनम् छिन्न-धन्वानम् विव्याध निशितैः शरैः

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
छित्त्वा छिद् pos=vi
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p