Original

तथैव कृतवर्मा तु शैनेयं शत्रुतापनम् ।योधयञ्शुशुभे राजन्बलं शक्र इवाहवे ॥ २८ ॥

Segmented

तथा एव कृतवर्मा तु शैनेयम् शत्रु-तापनम् योधयञ् शुशुभे राजन् बलम् शक्र इव आहवे

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
शैनेयम् शैनेय pos=n,g=m,c=2,n=s
शत्रु शत्रु pos=n,comp=y
तापनम् तापन pos=a,g=m,c=2,n=s
योधयञ् योधय् pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
बलम् बल pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,g=m,c=1,n=s
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s