Original

तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ ।योधयन्तावपश्येतां परस्परकृतागसौ ॥ २७ ॥

Segmented

तौ तत्र समरे वीरौ कुल-पुत्रौ महा-रथा योधय् अपश्येताम् परस्पर-कृत-आगस्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
तत्र तत्र pos=i
समरे समर pos=n,g=n,c=7,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
कुल कुल pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
योधय् योधय् pos=va,g=m,c=1,n=d,f=part
अपश्येताम् पश् pos=v,p=3,n=d,l=lan
परस्पर परस्पर pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=1,n=d