Original

तथैव नकुलः शूरः सौबलस्य सुतं रणे ।शरवर्षेण महता समन्तात्पर्यवारयत् ॥ २६ ॥

Segmented

तथा एव नकुलः शूरः सौबलस्य सुतम् रणे शर-वर्षेण महता समन्तात् पर्यवारयत्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
नकुलः नकुल pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समन्तात् समन्तात् pos=i
पर्यवारयत् परिवारय् pos=v,p=3,n=s,l=lan