Original

उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम् ।अभ्यद्रवदमेयात्मा शरवर्षैः समन्ततः ॥ २५ ॥

Segmented

उलूकः तु महा-इष्वासम् नकुलम् युद्ध-दुर्मदम् अभ्यद्रवद् अमेय-आत्मा शर-वर्षैः समन्ततः

Analysis

Word Lemma Parse
उलूकः उलूक pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
नकुलम् नकुल pos=n,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i