Original

अथान्यं रथमास्थाय धर्मराजो युधिष्ठिरः ।शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ।ननाद च महानादं प्रवरः सर्वधन्विनाम् ॥ २३ ॥

Segmented

अथ अन्यम् रथम् आस्थाय धर्मराजो युधिष्ठिरः शकुनिम् नवभिः विद्ध्वा पुनः विव्याध पञ्चभिः ननाद च महा-नादम् प्रवरः सर्व-धन्विनाम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
शकुनिम् शकुनि pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
प्रवरः प्रवर pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p