Original

शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत् ।तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभुः ।नादं चकार बलवान्सर्वसैन्यानि कम्पयन् ॥ २१ ॥

Segmented

शकुनिः तु रणे वीरो युधिष्ठिरम् अपीडयत् तस्य अश्वान् चतुरः हत्वा सुबलस्य सुतो विभुः नादम् चकार बलवान् सर्व-सैन्यानि कम्पयन्

Analysis

Word Lemma Parse
शकुनिः शकुनि pos=n,g=m,c=1,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
वीरो वीर pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अपीडयत् पीडय् pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सुबलस्य सुबल pos=n,g=m,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
नादम् नाद pos=n,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
कम्पयन् कम्पय् pos=va,g=m,c=1,n=s,f=part