Original

तावुभौ क्रूरकर्माणावुभौ भारत दुःसहौ ।घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ ।त्रासयन्तौ जगत्सर्वं ज्याक्षेपविहतत्वचौ ॥ २० ॥

Segmented

तौ उभौ क्रूर-कर्मानः उभौ भारत दुःसहौ घोर-रूपम् अयुध्येताम् कृत-प्रतिकृ-एषिनः त्रासयन्तौ जगत् सर्वम् ज्या-क्षेप-विहत-त्वच्

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
क्रूर क्रूर pos=a,comp=y
कर्मानः कर्मन् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
भारत भारत pos=n,g=m,c=8,n=s
दुःसहौ दुःसह pos=a,g=m,c=1,n=d
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
अयुध्येताम् युध् pos=v,p=3,n=d,l=lan
कृत कृ pos=va,comp=y,f=part
प्रतिकृ प्रतिकृ pos=va,comp=y,f=part
एषिनः एषिन् pos=a,g=m,c=1,n=d
त्रासयन्तौ त्रासय् pos=va,g=m,c=1,n=d,f=part
जगत् जगन्त् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ज्या ज्या pos=n,comp=y
क्षेप क्षेप pos=n,comp=y
विहत विहन् pos=va,comp=y,f=part
त्वच् त्वच् pos=n,g=m,c=1,n=d