Original

तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही ।परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान् ॥ २ ॥

Segmented

तस्य बाण-सहस्रैः तु प्रच्छन्ना हि अभवत् मही परान् च सिषिचे बाणैः धाराभिः इव पर्वतान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बाण बाण pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
तु तु pos=i
प्रच्छन्ना प्रच्छद् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s
परान् पर pos=n,g=m,c=2,n=p
pos=i
सिषिचे सिच् pos=v,p=3,n=s,l=lit
बाणैः बाण pos=n,g=m,c=3,n=p
धाराभिः धारा pos=n,g=f,c=3,n=p
इव इव pos=i
पर्वतान् पर्वत pos=n,g=m,c=2,n=p