Original

भीमसेनं रणे क्रुद्धं द्रोणपुत्रो न्यवारयत् ।ततो बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम् ।नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा ॥ १९ ॥

Segmented

भीमसेनम् रणे क्रुद्धम् द्रोणपुत्रो न्यवारयत् ततो बाणैः महा-राज प्रमुक्तैः सर्वतोदिशम् न अज्ञायन्त रणे वीरा न दिशः प्रदिशः तथा

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
द्रोणपुत्रो द्रोणपुत्र pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
प्रमुक्तैः प्रमुच् pos=va,g=m,c=3,n=p,f=part
सर्वतोदिशम् सर्वतोदिशम् pos=i
pos=i
अज्ञायन्त ज्ञा pos=v,p=3,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
वीरा वीर pos=n,g=m,c=1,n=p
pos=i
दिशः दिश् pos=n,g=f,c=1,n=p
प्रदिशः प्रदिश् pos=n,g=f,c=1,n=p
तथा तथा pos=i