Original

समासाद्य रणे ते तु राजानमपराजितम् ।प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः ॥ १८ ॥

Segmented

समासाद्य रणे ते तु राजानम् अपराजितम् प्रत्युद्ययुः महा-इष्वासाः पाण्डवान् आततायिनः

Analysis

Word Lemma Parse
समासाद्य समासादय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
प्रत्युद्ययुः प्रत्युद्या pos=v,p=3,n=p,l=lit
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
आततायिनः आततायिन् pos=a,g=m,c=2,n=p