Original

तेषामापततां घोरस्तुमुलः समजायत ।क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा निशि ॥ १७ ॥

Segmented

तेषाम् आपतताम् घोरः तुमुलः समजायत क्षुब्धस्य हि समुद्रस्य प्रावृः-काले यथा निशि

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
घोरः घोर pos=a,g=m,c=1,n=s
तुमुलः तुमुल pos=a,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
क्षुब्धस्य क्षुभ् pos=va,g=m,c=6,n=s,f=part
हि हि pos=i
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
प्रावृः प्रावृष् pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
यथा यथा pos=i
निशि निश् pos=n,g=f,c=7,n=s