Original

समन्तात्कीर्यमाणस्तु बाणसंघैर्महात्मभिः ।न चचाल महाराज सर्वसैन्यस्य पश्यतः ॥ १४ ॥

Segmented

समन्तात् कृ तु बाण-संघैः महात्मभिः न चचाल महा-राज सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
समन्तात् समन्तात् pos=i
कृ कृ pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
बाण बाण pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
pos=i
चचाल चल् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part