Original

सात्यकिश्चापि राजानं शरेणानतपर्वणा ।द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च सप्तभिः ।अशीत्या भीमसेनश्च शरै राजानमार्दयत् ॥ १३ ॥

Segmented

सात्यकिः च अपि राजानम् शरेण आनत-पर्वणा द्रौपदेयाः त्रिसप्तत्या धर्मराजः च सप्तभिः अशीत्या भीमसेनः च शरै राजानम् आर्दयत्

Analysis

Word Lemma Parse
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
शरेण शर pos=n,g=m,c=3,n=s
आनत आनम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
त्रिसप्तत्या त्रिसप्तति pos=n,g=f,c=3,n=s
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
pos=i
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
अशीत्या अशीति pos=n,g=f,c=3,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
शरै शर pos=n,g=m,c=3,n=p
राजानम् राजन् pos=n,g=m,c=2,n=s
आर्दयत् अर्दय् pos=v,p=3,n=s,l=lan