Original

नकुलश्च ततो वीरो राजानं नवभिः शरैः ।घोररूपैर्महेष्वासो विव्याध च ननाद च ॥ १२ ॥

Segmented

नकुलः च ततो वीरो राजानम् नवभिः शरैः घोर-रूपैः महा-इष्वासः विव्याध च ननाद च

Analysis

Word Lemma Parse
नकुलः नकुल pos=n,g=m,c=1,n=s
pos=i
ततो ततस् pos=i
वीरो वीर pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
घोर घोर pos=a,comp=y
रूपैः रूप pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
pos=i