Original

तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान् ।अभ्यधावत राजानं प्रगृह्यान्यन्महद्धनुः ।ततो दुर्योधनं संख्ये विव्याध दशभिः शरैः ॥ ११ ॥

Segmented

तद् अपास्य धनुः छिन्नम् माद्री-पुत्रः प्रतापवान् अभ्यधावत राजानम् प्रगृह्य अन्यत् महत् धनुः ततो दुर्योधनम् संख्ये विव्याध दशभिः शरैः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
माद्री माद्री pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
अन्यत् अन्य pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
ततो ततस् pos=i
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p