Original

नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः ।सप्तभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम् ।धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष ॥ १० ॥

Segmented

नकुलम् च चतुःषष्ट्या धृष्टद्युम्नम् च पञ्चभिः सप्तभिः द्रौपदेयान् च त्रिभिः विव्याध सात्यकिम्

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
pos=i
चतुःषष्ट्या चतुःषष्टि pos=n,g=f,c=3,n=s
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s