Original

संजय उवाच ।पुत्रस्तु ते महाराज रथस्थो रथिनां वरः ।दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान् ॥ १ ॥

Segmented

संजय उवाच पुत्रः तु ते महा-राज रथ-स्थः रथिनाम् वरः दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
दुरुत्सहो दुरुत्सह pos=a,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
युद्धे युद्ध pos=n,g=n,c=7,n=s
यथा यथा pos=i
रुद्रः रुद्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s