Original

तमायान्तं महाबाहुं प्रवपन्तं शिताञ्शरान् ।जवेनाभ्यपतद्धीमान्हार्दिक्यः शिनिपुंगवम् ॥ ९ ॥

Segmented

तम् आयान्तम् महा-बाहुम् प्रवपन्तम् शिताञ् शरान् जवेन अभ्यपतत् धीमान् हार्दिक्यः शिनि-पुंगवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
प्रवपन्तम् प्रवप् pos=va,g=m,c=2,n=s,f=part
शिताञ् शा pos=va,g=m,c=2,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
जवेन जव pos=n,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
हार्दिक्यः हार्दिक्य pos=n,g=m,c=1,n=s
शिनि शिनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s