Original

स समासाद्य राजानं क्षेमधूर्तिं महाबलम् ।सप्तभिर्निशितैर्बाणैरनयद्यमसादनम् ॥ ८ ॥

Segmented

स समासाद्य राजानम् क्षेमधूर्तिम् महा-बलम् सप्तभिः निशितैः बाणैः अनयद् यम-सादनम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समासाद्य समासादय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
क्षेमधूर्तिम् क्षेमधूर्ति pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
अनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s