Original

तेन शब्देन वित्रस्तान्पाञ्चालान्भरतर्षभ ।शिनेर्नप्ता महाबाहुरन्वपद्यत सात्यकिः ॥ ७ ॥

Segmented

तेन शब्देन वित्रस्तान् पाञ्चालान् भरत-ऋषभ शिनेः नप्ता महा-बाहुः अन्वपद्यत सात्यकिः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रस्तान् वित्रस् pos=va,g=m,c=2,n=p,f=part
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शिनेः शिनि pos=n,g=m,c=6,n=s
नप्ता नप्तृ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s