Original

तेषामन्योन्यसुहृदां कृते कर्मणि दुष्करे ।सिंहनादः प्रहृष्टानां दिवःस्पृक्सुमहानभूत् ॥ ६ ॥

Segmented

तेषाम् अन्योन्य-सुहृदाम् कृते कर्मणि दुष्करे सिंहनादः प्रहृष्टानाम् दिवः स्पृः सु महान् अभूत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अन्योन्य अन्योन्य pos=n,comp=y
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
कृते कृ pos=va,g=n,c=7,n=s,f=part
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
दुष्करे दुष्कर pos=a,g=n,c=7,n=s
सिंहनादः सिंहनाद pos=n,g=m,c=1,n=s
प्रहृष्टानाम् प्रहृष् pos=va,g=m,c=6,n=p,f=part
दिवः दिव् pos=n,g=,c=6,n=s
स्पृः स्पृश् pos=a,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun