Original

तत्राश्चर्यमभूद्युद्धं सात्वतस्य परैः सह ।यदेको वारयामास पाण्डुसेनां दुरासदाम् ॥ ५ ॥

Segmented

तत्र आश्चर्यम् अभूद् युद्धम् सात्वतस्य परैः सह यद् एको वारयामास पाण्डु-सेनाम् दुरासदाम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आश्चर्यम् आश्चर्य pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
युद्धम् युद्ध pos=n,g=n,c=1,n=s
सात्वतस्य सात्वत pos=n,g=m,c=6,n=s
परैः पर pos=n,g=m,c=3,n=p
सह सह pos=i
यद् यत् pos=i
एको एक pos=n,g=m,c=1,n=s
वारयामास वारय् pos=v,p=3,n=s,l=lit
पाण्डु पाण्डु pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
दुरासदाम् दुरासद pos=a,g=f,c=2,n=s