Original

ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह ।निवृत्तानां महाराज मृत्युं कृत्वा निवर्तनम् ॥ ४ ॥

Segmented

ततः प्रववृते युद्धम् कुरूणाम् पाण्डवैः सह निवृत्तानाम् महा-राज मृत्युम् कृत्वा निवर्तनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i
निवृत्तानाम् निवृत् pos=va,g=m,c=6,n=p,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
निवर्तनम् निवर्तन pos=a,g=m,c=2,n=s