Original

अतिष्ठदाहवे यत्तः पुत्रस्तव महाबलः ।यथा यज्ञे महानग्निर्मन्त्रपूतः प्रकाशयन् ॥ ३५ ॥

Segmented

अतिष्ठद् आहवे यत्तः पुत्रः ते महा-बलः यथा यज्ञे महान् अग्निः मन्त्र-पूतः प्रकाशयन्

Analysis

Word Lemma Parse
अतिष्ठद् स्था pos=v,p=3,n=s,l=lan
आहवे आहव pos=n,g=m,c=7,n=s
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
यथा यथा pos=i
यज्ञे यज्ञ pos=n,g=m,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
पूतः पू pos=va,g=m,c=1,n=s,f=part
प्रकाशयन् प्रकाशय् pos=va,g=m,c=1,n=s,f=part