Original

केकयान्सोमकांश्चैव पाञ्चालांश्चैव मारिष ।असंभ्रमं दुराधर्षः शितैरस्त्रैरवारयत् ॥ ३४ ॥

Segmented

केकयान् सोमकान् च एव पाञ्चालान् च एव मारिष असंभ्रमम् दुराधर्षः शितैः अस्त्रैः अवारयत्

Analysis

Word Lemma Parse
केकयान् केकय pos=n,g=m,c=2,n=p
सोमकान् सोमक pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
असंभ्रमम् असंभ्रम pos=a,g=n,c=2,n=s
दुराधर्षः दुराधर्ष pos=a,g=m,c=1,n=s
शितैः शा pos=va,g=n,c=3,n=p,f=part
अस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
अवारयत् वारय् pos=v,p=3,n=s,l=lan