Original

पाण्डूंश्च सर्वान्संक्रुद्धो धृष्टद्युम्नं च पार्षतम् ।शिखण्डिनं द्रौपदेयान्पाञ्चालानां च ये गणाः ॥ ३३ ॥

Segmented

पाण्डून् च सर्वान् संक्रुद्धो धृष्टद्युम्नम् च पार्षतम् शिखण्डिनम् द्रौपदेयान् पाञ्चालानाम् च ये गणाः

Analysis

Word Lemma Parse
पाण्डून् पाण्डु pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्नम् धृष्टद्युम्न pos=n,g=m,c=2,n=s
pos=i
पार्षतम् पार्षत pos=n,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
गणाः गण pos=n,g=m,c=1,n=p