Original

दुर्योधनस्तु संप्रेक्ष्य भग्नं स्वबलमन्तिकात् ।जवेनाभ्यपतत्तूर्णं सर्वांश्चैको न्यवारयत् ॥ ३२ ॥

Segmented

दुर्योधनः तु सम्प्रेक्ष्य भग्नम् स्व-बलम् अन्तिकात् जवेन अभ्यपतत् तूर्णम् सर्वान् च एकः न्यवारयत्

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
भग्नम् भञ्ज् pos=va,g=n,c=2,n=s,f=part
स्व स्व pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
जवेन जव pos=n,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
एकः एक pos=n,g=m,c=1,n=s
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan