Original

तत्परे नावबुध्यन्त सैन्येन रजसावृते ।तावकाः प्रद्रुता राजन्दुर्योधनमृते नृपम् ॥ ३१ ॥

Segmented

तद्-परे न अवबुध्यन्त सैन्येन रजसा आवृते तावकाः प्रद्रुता राजन् दुर्योधनम् ऋते नृपम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
pos=i
अवबुध्यन्त अवबुध् pos=v,p=3,n=p,l=lan
सैन्येन सैन्य pos=a,g=n,c=3,n=s
रजसा रजस् pos=n,g=n,c=3,n=s
आवृते आवृ pos=va,g=m,c=7,n=s,f=part
तावकाः तावक pos=a,g=m,c=1,n=p
प्रद्रुता प्रद्रु pos=va,g=m,c=1,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
नृपम् नृप pos=n,g=m,c=2,n=s