Original

शैनेयेऽधिष्ठिते राजन्विरथे कृतवर्मणि ।दुर्योधनबलं सर्वं पुनरासीत्पराङ्मुखम् ॥ ३० ॥

Segmented

शैनेये ऽधिष्ठिते राजन् विरथे कृतवर्मणि दुर्योधन-बलम् सर्वम् पुनः आसीत् पराङ्मुखम्

Analysis

Word Lemma Parse
शैनेये शैनेय pos=n,g=m,c=7,n=s
ऽधिष्ठिते अधिष्ठा pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
विरथे विरथ pos=a,g=m,c=7,n=s
कृतवर्मणि कृतवर्मन् pos=n,g=m,c=7,n=s
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=1,n=s