Original

संनिवृत्तास्तु ते शूरा दृष्ट्वा सात्वतमाहवे ।शैलोपमं स्थितं राजन्कीर्यमाणं शरैर्युधि ॥ ३ ॥

Segmented

संनिवृत्ताः तु ते शूरा दृष्ट्वा सात्वतम् आहवे शैल-उपमम् स्थितम् राजन् कीर्यमाणम् शरैः युधि

Analysis

Word Lemma Parse
संनिवृत्ताः संनिवृत् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ते तद् pos=n,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
शैल शैल pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
कीर्यमाणम् कृ pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
युधि युध् pos=n,g=f,c=7,n=s