Original

तमारोप्य रथोपस्थे मिषतां सर्वधन्विनाम् ।अपोवाह महाबाहुस्तूर्णमायोधनादपि ॥ २९ ॥

Segmented

तम् आरोप्य रथोपस्थे मिषताम् सर्व-धन्विनाम् अपोवाह महा-बाहुः तूर्णम् आयोधनाद् अपि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
मिषताम् मिष् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
धन्विनाम् धन्विन् pos=a,g=m,c=6,n=p
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
आयोधनाद् आयोधन pos=n,g=n,c=5,n=s
अपि अपि pos=i