Original

हताश्वं च समालक्ष्य हतसूतमरिंदमम् ।अभ्यधावत्कृपो राजञ्जिघांसुः शिनिपुंगवम् ॥ २८ ॥

Segmented

हत-अश्वम् च समालक्ष्य हत-सूतम् अरिंदमम् अभ्यधावत् कृपो राजञ् जिघांसुः शिनि-पुंगवम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
pos=i
समालक्ष्य समालक्षय् pos=vi
हत हन् pos=va,comp=y,f=part
सूतम् सूत pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
कृपो कृप pos=n,g=m,c=1,n=s
राजञ् राजन् pos=n,g=m,c=8,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
शिनि शिनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s