Original

पुत्रस्य तव चात्यर्थं विषादः समपद्यत ।हतसूते हताश्वे च विरथे कृतवर्मणि ॥ २७ ॥

Segmented

पुत्रस्य तव च अत्यर्थम् विषादः समपद्यत हत-सूते हत-अश्वे च विरथे कृतवर्मणि

Analysis

Word Lemma Parse
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अत्यर्थम् अत्यर्थम् pos=i
विषादः विषाद pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
हत हन् pos=va,comp=y,f=part
सूते सूत pos=n,g=m,c=7,n=s
हत हन् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
pos=i
विरथे विरथ pos=a,g=m,c=7,n=s
कृतवर्मणि कृतवर्मन् pos=n,g=m,c=7,n=s