Original

तस्मिन्सात्यकिना वीरे द्वैरथे विरथीकृते ।समपद्यत सर्वेषां सैन्यानां सुमहद्भयम् ॥ २६ ॥

Segmented

तस्मिन् सात्यकिना वीरे द्वैरथे विरथीकृते समपद्यत सर्वेषाम् सैन्यानाम् सु महत् भयम्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
सात्यकिना सात्यकि pos=n,g=m,c=3,n=s
वीरे वीर pos=n,g=m,c=7,n=s
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
विरथीकृते विरथीकृ pos=va,g=m,c=7,n=s,f=part
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s