Original

स युद्धे युयुधानेन हताश्वो हतसारथिः ।कृतवर्मा कृतास्त्रेण धरणीमन्वपद्यत ॥ २५ ॥

Segmented

स युद्धे युयुधानेन हत-अश्वः हत-सारथिः कृतवर्मा कृतास्त्रेण धरणीम् अन्वपद्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
युयुधानेन युयुधान pos=n,g=m,c=3,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
कृतास्त्रेण कृतास्त्र pos=a,g=m,c=3,n=s
धरणीम् धरणी pos=n,g=f,c=2,n=s
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan