Original

तच्छूलं सात्वतो ह्याजौ निर्भिद्य निशितैः शरैः ।चूर्णितं पातयामास मोहयन्निव माधवम् ।ततोऽपरेण भल्लेन हृद्येनं समताडयत् ॥ २४ ॥

Segmented

तत् शूलम् सात्वतो हि आजौ निर्भिद्य निशितैः शरैः चूर्णितम् पातयामास मोहयन्न् इव माधवम् ततो ऽपरेण भल्लेन हृदि एनम् समताडयत्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
शूलम् शूल pos=n,g=n,c=2,n=s
सात्वतो सात्वत pos=n,g=m,c=1,n=s
हि हि pos=i
आजौ आजि pos=n,g=m,c=7,n=s
निर्भिद्य निर्भिद् pos=vi
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
चूर्णितम् चूर्णय् pos=va,g=m,c=2,n=s,f=part
पातयामास पातय् pos=v,p=3,n=s,l=lit
मोहयन्न् मोहय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
माधवम् माधव pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽपरेण अपर pos=n,g=m,c=3,n=s
भल्लेन भल्ल pos=n,g=m,c=3,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
समताडयत् संताडय् pos=v,p=3,n=s,l=lan