Original

रोषेण महताविष्टः शूलमुद्यम्य मारिष ।चिक्षेप भुजवेगेन जिघांसुः शिनिपुंगवम् ॥ २३ ॥

Segmented

रोषेण महान्तौ इष्टः शूलम् उद्यम्य मारिष चिक्षेप भुज-वेगेन जिघांसुः शिनि-पुंगवम्

Analysis

Word Lemma Parse
रोषेण रोष pos=n,g=m,c=3,n=s
महान्तौ महत् pos=a,g=m,c=1,n=d
इष्टः इष् pos=va,g=m,c=1,n=s,f=part
शूलम् शूल pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
भुज भुज pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
जिघांसुः जिघांसु pos=a,g=m,c=1,n=s
शिनि शिनि pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s