Original

ततो राजन्महेष्वासः कृतवर्मा महारथः ।हताश्वसूतं संप्रेक्ष्य रथं हेमपरिष्कृतम् ॥ २२ ॥

Segmented

ततो राजन् महा-इष्वासः कृतवर्मा महा-रथः हत-अश्व-सूतम् सम्प्रेक्ष्य रथम् हेम-परिष्कृतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्व अश्व pos=n,comp=y
सूतम् सूत pos=n,g=m,c=2,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
हेम हेमन् pos=n,comp=y
परिष्कृतम् परिष्कृ pos=va,g=m,c=2,n=s,f=part