Original

ततः सुनिशितैर्बाणैर्दशभिः शिनिपुंगवः ।जघान सूतमश्वांश्च ध्वजं च कृतवर्मणः ॥ २१ ॥

Segmented

ततः सु निशितैः बाणैः दशभिः शिनि-पुंगवः जघान सूतम् अश्वान् च ध्वजम् च कृतवर्मणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सु सु pos=i
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
शिनि शिनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
सूतम् सूत pos=n,g=m,c=2,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
pos=i
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=6,n=s