Original

अमृष्यमाणो धनुषश्छेदनं कृतवर्मणा ।कुपितोऽतिरथः शीघ्रं कृतवर्माणमभ्ययात् ॥ २० ॥

Segmented

अमृष्यमाणो धनुषः छेदनम् कृतवर्मणा कुपितो ऽतिरथः शीघ्रम् कृतवर्माणम् अभ्ययात्

Analysis

Word Lemma Parse
अमृष्यमाणो अमृष्यमाण pos=a,g=m,c=1,n=s
धनुषः धनुस् pos=n,g=n,c=6,n=s
छेदनम् छेदन pos=n,g=n,c=2,n=s
कृतवर्मणा कृतवर्मन् pos=n,g=m,c=3,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
ऽतिरथः अतिरथ pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan