Original

तत्प्रभग्नं बलं दृष्ट्वा कृतवर्मा महारथः ।दधार समरे शूरः शत्रुसैन्यं महाबलः ॥ २ ॥

Segmented

तत् प्रभग्नम् बलम् दृष्ट्वा कृतवर्मा महा-रथः दधार समरे शूरः शत्रु-सैन्यम् महा-बलः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्रभग्नम् प्रभञ्ज् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
दधार धृ pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s